A 415-4 Dharaṇākhyadaśāphala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 415/4
Title: Dharaṇākhyadaśāphala
Dimensions: 24.9 x 11.3 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7411
Remarks:


Reel No. A 415-4

Inventory No.: 19288

Title Dhoraṇākhyadaśāphala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.7 x 11.0 cm

Folios 2

Lines per Folio 14–15

Foliation figures in middle left-hand margin of the recto

Place of Deposit NAK

Accession No. 5/4711

Manuscript Features

Excerpts

Beginning

atha gaurīṃprati śaṃkaroktaṃ dhoraṇakhya pañcadaśākaraṇavidhiḥ || || 

janmāṃśagataghaṭikābhiḥ prathamadaśāyāṃ ca vatsarāgunī(2)tāḥ |

tat pādaghaṭikā vibhaktāḥ prāptaviśuddhāḥ daśādiḥ syuḥ | 1 |

rāśisthitikramaṃ hītvā yatra rāśyāntaraṃ bhavet |

tatrālpamṛtyur vyā(3)dhir vā sa jeyaḥ śāṃtikādibhiḥ | 2 |

janmakālavirodhī ced grahas [[tatra]] daśādhipaḥ |

tadā paramamṛtyur vā mahāntasyād upadravaḥ |

(4) kramādi laṃghayīṣyaikaṃ graho yadi daśādhipaḥ |

janmakālānukūle vā tādṛśan na tadā bhayaṃ |  iti daśānayanam || (fol. 1r1–4)

End

dṛṣṭināśaṃ (12) śirorogaṃ dāranāśaṃ ripor bhayaṃ |

kulakṣaya manas tāpam antar antar daśāphalaṃ | 3 |

jvaraś ca vātagulmaś ca sarvanāśaḥ sva(13)roṣaṇam . |

deśatyāgaś ca maraṇaṃ sauraṣūkṣmadaśāphalam. | 4 |

atikleśaṃ mahāvyādhiṃ śatrupīḍā dhanakṣayaṃ |

mitra(14)vairam manoduḥkhaṃ sauraprāṇadaśāphalam | 5 |

mīnāṃśe guruḥ prāgvat . || ||(fol. 2r11–14)

Colophon

iti gaurīṃ pratiśaṃkaroktā kālacakre sthū(15)lasūkṣmavibhāgavasāt (!) d-dhoraṇākhyadaśāphalaṃ || || (fol. 2r14–15)

Microfilm Details

Reel No. A 415/4

Date of Filming 27-07-1972

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 11-08-2005

Bibliography