A 415-4 Dharaṇākhyadaśāphala
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 415/4
Title: Dharaṇākhyadaśāphala
Dimensions: 24.9 x 11.3 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7411
Remarks:
Reel No. A 415-4
Inventory No.: 19288
Title Dhoraṇākhyadaśāphala
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 24.7 x 11.0 cm
Folios 2
Lines per Folio 14–15
Foliation figures in middle left-hand margin of the recto
Place of Deposit NAK
Accession No. 5/4711
Manuscript Features
Excerpts
Beginning
atha gaurīṃprati śaṃkaroktaṃ dhoraṇakhya pañcadaśākaraṇavidhiḥ || ||
janmāṃśagataghaṭikābhiḥ prathamadaśāyāṃ ca vatsarāgunī(2)tāḥ |
tat pādaghaṭikā vibhaktāḥ prāptaviśuddhāḥ daśādiḥ syuḥ | 1 |
rāśisthitikramaṃ hītvā yatra rāśyāntaraṃ bhavet |
tatrālpamṛtyur vyā(3)dhir vā sa jeyaḥ śāṃtikādibhiḥ | 2 |
janmakālavirodhī ced grahas [[tatra]] daśādhipaḥ |
tadā paramamṛtyur vā mahāntasyād upadravaḥ |
(4) kramādi laṃghayīṣyaikaṃ graho yadi daśādhipaḥ |
janmakālānukūle vā tādṛśan na tadā bhayaṃ | iti daśānayanam || (fol. 1r1–4)
End
dṛṣṭināśaṃ (12) śirorogaṃ dāranāśaṃ ripor bhayaṃ |
kulakṣaya manas tāpam antar antar daśāphalaṃ | 3 |
jvaraś ca vātagulmaś ca sarvanāśaḥ sva(13)roṣaṇam . |
deśatyāgaś ca maraṇaṃ sauraṣūkṣmadaśāphalam. | 4 |
atikleśaṃ mahāvyādhiṃ śatrupīḍā dhanakṣayaṃ |
mitra(14)vairam manoduḥkhaṃ sauraprāṇadaśāphalam | 5 |
mīnāṃśe guruḥ prāgvat . || ||(fol. 2r11–14)
Colophon
iti gaurīṃ pratiśaṃkaroktā kālacakre sthū(15)lasūkṣmavibhāgavasāt (!) d-dhoraṇākhyadaśāphalaṃ || || (fol. 2r14–15)
Microfilm Details
Reel No. A 415/4
Date of Filming 27-07-1972
Exposures 3
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 11-08-2005
Bibliography